Showing posts with label परम गुरु अतुलानन्द जी. Show all posts
Showing posts with label परम गुरु अतुलानन्द जी. Show all posts

Monday, July 11, 2011

परमगुरु महिमा


योगारुढं परं शान्तं सौम्यरुपं गुणाकरम् ।
प्रणमाम्यतुलानन्दं चैतन्याहित चेतसम् ॥ 1
सर्वशास्त्रार्थनिष्णातं विप्रकुलसमुद्भवम् ।  
प्रणमाम्यतुलानन्दं तपोरूपं परं गुरुम् ॥2  
गीतागोविंदगंगानां गवां संपूजने रतम्।
प्रणमाम्यतुलानन्दं लोकवन्द्यं महागुरुम् ॥3   
अज्ञानध्वांतविध्वंसप्रचंडमतिभास्करम् ।
प्रणमाम्यतुलानन्दं ज्ञानरूपं परं गुरुम् ॥ 4
हर्षामर्षविनिर्मुक्तं  धृतकाषायवाससम् । 
प्रणमाम्यतुलानन्दं प्रातःपूज्यं तपोधनम् ॥ 5
श्रुतिसिद्धांतज्ञातारं निजानंदात्मकं परम्।  
प्रणमाम्यतुलानन्दं शिवरूपं परं गुरुम् ॥ 6  
 निर्द्वन्दं वै सदानन्दं मुक्तप्रपंचपंजरम्।  
प्रणमाम्यतुलानन्दं विष्णुरुपं महागुरुम् ॥ 7  
आत्मानात्मविवेकिनं ज्ञानविज्ञानसंज्ञितम्।  
प्रणमाम्यतुलानन्दं ब्रह्मरुपं परं गुरुम् ॥ 8  
अष्ठश्लोकी स्तुतिरेषा पुण्यानन्दविवर्धिनी ।
विरचिता ह्यनंतेन गुरुदेवप्रसादतः ॥